
- यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान्।
न मूर्छितः कटुकान्याह किञ्चित्प्रियं सदा तं कुरुते जनोऽपि॥ - yo noddhataṁ kurute jātu veṣaṁ na pauruṣeṇāpi vikatthate'nyān|
na mūrchitaḥ kaṭukānyāha kiñcitpriyaṁ sadā taṁ kurute jano'pi|| - He who is not haughty in demeanor, utters not harsh words to another, reviles . . .
Signup for free to read more content