
- आपत्सु मित्रं जानीयाद्युद्धे शूरमृणे शुचिम्।
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान्॥ - āpatsu mitraṁ jānīyādyuddhe śūramṛṇe śucim|
bhāryāṁ kṣīṇeṣu vitteṣu vyasaneṣu ca bāndhavān|| - The true colors of a friend are seen during harship, that of a warrior in the battlefield. A good wife . . .
Signup for free to read more content