
- शुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते।
विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम्॥ - śubhakṛcchubhamāpnoti pāpakṛt pāpamaśnute|
vibhīṣaṇaḥ sukhaṃ prāptastvaṃ prāptaḥ pāpamīdṛśam|| - Man of noble deeds relishes pleasant fruit, and man of ignoble ones must suffer the acrid consequences. Hence does Vibhīṣa . . .
Signup for free to read more content