
- यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य ।
एवं हि शास्त्राणि बहून्यधीत्य अर्थेषु मूढाः खरवद् वहन्ति ॥ - yathā kharaścandanabhāravāhī bhārasya vettā na tu candanasya ।
evaṃ hi śāstrāṇi bahūnyadhītya artheṣu mūḍhāḥ kharavad vahanti ॥ - Those who have read the scriptures yet do not understand their inherent meaning are similar to a donkey . . .
Signup for free to read more content