
- अनन्तशास्त्रं बहुलाश्च विद्याः स्वल्पश्च कालो बहवश्च विघ्नाः ।
यत्सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात्॥ - anantaśāstraṃ bahulāśca vidyāḥ svalpaśca kālo bahavaśca vighnāḥ ।
yatsārabhūtaṃ tadupāsanīyaṃ haṃso yathā kṣīramivāmbumadhyāt॥ - Endless are the doctrines; countless are the teachings; time is limited, and obstacles are many. Hence, one . . .
Signup for free to read more content