
- कौशेयं कृमिजं सुवर्णमुपलाद्दूर्वापि गोरोमतः
पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात्।
काष्ठादग्निरहेः फणादपि मणिर्गोपित्ततो रोचना
प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना॥ - kauśeyaṁ kṛmijaṁ suvarṇamupalāddūrvāpi goromataḥ
paṅkāttāmarasaṁ śaśāṅka udadherindīvaraṁ gomayāt|
kāṣṭhādagniraheḥ phaṇādapi maṇirgopittato rocanā
prākāśyaṁ svaguṇodayena guṇino gacchanti kiṁ janmanā|| - Silk arises from worms . . .
Signup for free to read more content