
- अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दशतिन्त्रिणीश्च।
कपित्थविल्वामलकत्रयश्च पञ्चाम्रनाली नरकं न याति॥ - aśvatthamekaṁ picumandamekaṁ nyagrodhamekaṁ daśatintriṇīśca|
kapitthavilvāmalakatrayaśca pañcāmranālī narakaṁ na yāti|| - Planting a peepul tree, a neem tree, a banyan tree, ten tamarind trees; three each of wood apple, Bengal Quince, gooseberry; and five each . . .
Signup for free to read more content