
- उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः।
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः॥ - udīrito'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti coditāḥ|
anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ|| - Even animals learn to understand verbal cues. Horses and elephants learn to bear burden when prodded. It . . .
Signup for free to read more content