
- प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः।
दुःखं च काले सहते जितात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥ - prāpyāpadaṁ na vyathate kadācidudyogamanvicchati cāpramattaḥ|
duḥkhaṁ ca kāle sahate jitātmā dhurandharastasya jitāḥ sapatnāḥ|| | - He who does not flinch when calamity strikes, who endeavors with composure, and suffers (the incurable) with fortitude has conquered all ills . . .
Signup for free to read more content