
- श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः॥ - śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ|
na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ|| - He who is neither rejoiced nor disgusted by hearing, touching, seeing, eating and smelling, is truly a master of . . .
Signup for free to read more content