The dignified do not stoop to deeds beneath them

  • क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशा-
    मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि।
    मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः
    किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी॥
  • kṣutkṣāmo'pi jarākṛśo'pi śithilaprāṇo'pi kaṣṭāṁ daśā-
    māpanno'pi vipannadīdhitirapi prāṇeṣu naśyatsvapi|
    mattebhendravibhinnakumbhakavalagrāsaikabaddhaspṛhaḥ
    kiṁ jīrṇaṁ tṛṇamatti mānamahatāmagresaraḥ kesarī||
  • A lion may be starved, old . . .

    Signup for free to read more content


416 Views

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.