
- क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशा-
मापन्नोऽपि विपन्नदीधितिरपि प्राणेषु नश्यत्स्वपि।
मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः
किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी॥ - kṣutkṣāmo'pi jarākṛśo'pi śithilaprāṇo'pi kaṣṭāṁ daśā-
māpanno'pi vipannadīdhitirapi prāṇeṣu naśyatsvapi|
mattebhendravibhinnakumbhakavalagrāsaikabaddhaspṛhaḥ
kiṁ jīrṇaṁ tṛṇamatti mānamahatāmagresaraḥ kesarī|| - A lion may be starved, old . . .
Signup for free to read more content