
- यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्दानकृच्छुद्धभावः।
अतीव सञ्ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः॥ - yaḥ sarvabhūtapraśame niviṣṭaḥ satyo mṛdurdānakṛcchuddhabhāvaḥ|
atīva sañjñāyate jñātimadhye mahāmaṇirjātya iva prasannaḥ|| - He who is intent on the welfare of all beings, is ever truthful, genteel, generous and pure . . .
Signup for free to read more content