
- न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः।
दत्वा न पश्चात्कुरुतेऽनुतापं स कत्थते सत्पुरुषार्यशीलः॥ - na sve sukhe vai kurute praharṣaṁ nānyasya duḥkhe bhavati pratītaḥ|
datvā na paścātkurute'nutāpaṁ sa katthate satpuruṣāryaśīlaḥ|| - A noble man exalts not in his pleasure, rejoices not in the misery of another, and . . .
Signup for free to read more content