
- नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा।
तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्विमुच्यते॥ - nadīkūlaṁ yathā vṛkṣo vṛkṣaṁ vā śakuniryathā|
tathā tyajannimaṁ dehaṁ kṛcḥrādgrāhādvimucyate|| - Giving up this body, either like a tree that is washed away in the river current (body given up by fate . . .
Signup for free to read more content