
- वनेऽपि सिह्मा मृगमांसभक्ष्या बुभुक्षिता नैव तृणं चरन्ति।
एवं कुलीना व्यसनाभिभूता न नीतिमार्गं परिलङ्घयन्ति॥ - vane'pi sihmā mṛgamāṁsabhakṣyā bubhukṣitā naiva tṛṇaṁ caranti|
evaṁ kulīnā vyasanābhibhūtā na nītimārgaṁ parilaṅghayanti|| - Lions that relish the meat of deer, do not graze grass even when helpless. Similarly, the noble . . .
Signup for free to read more content