
- कृतस्य करणं नास्ति प्रागेवातः परीक्ष्यताम्।
अविचिन्त्य कृतं सर्वं पश्चात्तापाय वर्तते॥ - kṛtasya karaṇaṁ nāsti prāgevātaḥ parīkṣyatām|
avicintya kṛtaṁ sarvaṁ paścāttāpāya vartate|| - There is no going back once a deed had been done. One must hence, think before indulging, for thoughtless . . .
Signup for free to read more content