
- अनन्तपारं किल शब्दशात्रं स्वल्पं तथायुर्बहवश्च विघ्नाः।
सारं ततो ग्राह्यमपास्य फल्गु हंसैयथा क्षीरमिवाम्बुमध्यात् ॥ - anantapāraṁ kila śabdaśātraṁ svalpaṁ tathāyurbahavaśca vighnāḥ |
sāraṁ tato grāhyamapāsya phalgu haṁsaiyathā kṣīramivāmbumadhyāt || - Śastras are endless oceans; the lifespan of man is limited, and the path to knowledge is riddled with obstacles . . .
Signup for free to read more content