
- यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः।
यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः॥ - yadā kiñcijjño'haṁ dvipa iva madāndhaḥ samabhavaṁ
tadā sarvajño'smītyabhavadavaliptaṁ mama manaḥ|
yadā kiñcitkiñcidbudhajanasakāśādavagataṁ
tadā mūrkho'smīti jvara iva mado me vyapagataḥ|| - When I knew very little, my mind was painted with . . .
Signup for free to read more content