
- यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति॥ - yasya nāsti svayaṃ prajñā śātraṃ tasya karoti kim ।
locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyasi ॥ - He who is devoid of an intellect is scarce aided by the Śāstras. After all,
how could a mirror serve the blind?!
Signup for free to read more content