
- विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय ।
खलस्य साधोः विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥ - vidyā vivādāya dhanaṃ madāya śaktiḥ pareṣāṃ paripīḍanāya ।
khalasya sādhoḥ viparītametat jñānāya dānāya ca rakṣaṇāya ॥ - The wicked one uses knowledge as a tool for argument, wealth to exude pride and . . .
Signup for free to read more content